A 209-10 Nirvāṇaguhyakālīsaparyākrama
Manuscript culture infobox
Filmed in: A 209/10
Title: Nirvāṇaguhyakālīsaparyākrama
Dimensions: 22.5 x 9.5 cm x 269 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4633
Remarks:
Reel No. A 209/10
Inventory No. 98822
Title Vaḍavānalatantrīanirvāṇāguhyakālīsaparyākrama
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State
Size
Binding Hole
Folios
Lines per Folio
Foliation
Place of Deposit NAK
Accession No. 5/4633
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrīturyyātītāyai ||
natvā śrīkurūpādapadayugalaṃ śrīguhyakālīṃ mudā,
bhaktyā tatpadabhāva lolupamati (!) nnirvāṇapūrvvāṃ tataḥ |
rudraśrīhariśaṃkaro vitanute tasyāḥ saparyākramaṃ
dīkṣādyaṃ kramaso (!) vilokya vividhā tantrāṇI coktān muhuḥ || (fol. 1v1–4)
End
|| iti prāṇapratiṣṭhā || ihāgatya mātṛkānyasya
atha vakṣe hugyakālyā gāyatrīṃ sarvvakāmadāṃ |
padavijñānamātreṇa jīvanmukto bhaet priye ||
tāṃ tvaṃ śṛṇuṣva deveśi śraddhābhakti purassaraṃ ||
asya śrīparavrahmavirvvāṇaśrīguhyakālī…||| (fol. 8v5–7)
Colophon
iti śrīsvaduttarāmnāyanirvvāṇasaṃhitāyāṃ śrīvaḍavānalabhairavo śrīvaḍavānalabhairavī ekam asiti paṃcamaḥ paṭalaḥ || (fol. 15v6–7)
Microfilm Details
Reel No. A 209/10
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 12-02-2006